B 112-14 Laghutantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 112/14
Title: Laghutantra
Dimensions: 32 x 12.5 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/109
Remarks:


Reel No. B 112-14

Inventory No.: 25720

Title Laghutantraṭīkā

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Folios 51

Lines per Folio 9

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/109

Manuscript Features

Two exposures of exposure two, which contains a stanza

śrāddhatvād bhuñjate dharmaṃ prājñatvād vetti tattvataḥ |

prajñāpradhānam anayoḥ śraddhāpūrvaṃ samāsyatu ||

lakṣmābhidhānoddṛta laghutantraṭīkā vajrapāṇikṛtā

After the colophon a graph appears on the margin:

kā. dra. ca. =vi.kā.

ci,śu.rā=śu.ci

dā.pra.sū= mṛ. vā

prācīnamāgarākṣaralikhitatāḍapatrapustakādduddhṛtam idaṃ pustakam

Excerpts

Beginning

oṃ namaḥ śrīcakrasamvarāya || ||

yenākrāntaḥ pinākī himagiritanayā vāmasavyāṅgriṇārke

devā bhūtā[[ḥ]] grahagaṇasahitās trāsitāḥ krodhadṛṣṭyā |

mudrebha vyāghracarmoragapavinarakaṃ muṇḍamālādhṛtāntan

natvā tat tantraṭīkā sphuṭakuliśamadānveṣikā likhyate sā ||

vīreṇa coditenaiṣā mayā śrīvajrapāṇinā |

yogīnāṃ puṇyalābhāya mahāmudrāphalāpytaye ||

athāta uddhṛtaḥ sāras tantālakṣābhidhānataḥ |

śrīherukamahāyogo ḍākinīcakrasambaraḥ || (fol. 1v1–3)

iha prathamṃ tāvad abhidheyābhidhānasambandhaprayojana[[prayojana]]prayojanānyabhisaṃvīkṣya vaineyajanānāṃ niyamarahitānāṃ svacittābhiprāyeṇeha janmani buddhatvadāyakaṃ paramarahasyasthena vīravīreśvarīparivṛtena vajravārāhyādhyeṣitena śrīherukabhagavatā mūlatantrāsthābhidhānāt sārāt sārataraṃ tantraṃ saptaśatagranthapramāṇaṃ sandeśitam iti | (fol. 1v8–2r1)

End

evaṃ sarvalaghutantroktārthaḥ pradhānamūlatantreṇa bodhisatvakṛtaṭīkayā vā ṣaṭkoṭyarthadeśa†kyā†<ref name="ftn1">possibly for tayā</ref> deśāntaraṃ dakṣiṇottaraṃ gatvā sarvaṃ etaj jñātavyam | na punaḥ paṇḍitābhimānābhimānabhūtaiḥ kṛtaṭīkayā guhyārtho vitanyate bhagavatā tantrotaḥ || iha laghutantraṭīkāyāṃ saṃkṣepeṇa piṇḍārthaḥ prakaṭīkṛtaḥ | vistaratantraṭīkāyāṃ vistareṇāvagantavyo vīryavadbhir iti bhagavato niyamaḥ || || (fol. 51v4–7)

Colophon

iti lakṣyābhidhānād uddhṛte laghvabhidhāne piṇḍārthavivaraṇaṃ nāma prathamaṭīkā paricchedaḥ || || (fol. 51v7)

Microfilm Details

Reel No. B 112/14

Date of Filming Not indicated

Exposures 54

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-12-2008

Bibliography


<references/>