B 112-14 Laghutantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 112/14
Title: Laghutantra
Dimensions: 32 x 12.5 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/109
Remarks:
Reel No. B 112-14
Inventory No.: 25720
Title Laghutantraṭīkā
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.5 cm
Folios 51
Lines per Folio 9
Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/109
Manuscript Features
Two exposures of exposure two, which contains a stanza
śrāddhatvād bhuñjate dharmaṃ prājñatvād vetti tattvataḥ |
prajñāpradhānam anayoḥ śraddhāpūrvaṃ samāsyatu ||
lakṣmābhidhānoddṛta laghutantraṭīkā vajrapāṇikṛtā
After the colophon a graph appears on the margin:
kā. dra. ca. =vi.kā.
ci,śu.rā=śu.ci
dā.pra.sū= mṛ. vā
prācīnamāgarākṣaralikhitatāḍapatrapustakādduddhṛtam idaṃ pustakam
Excerpts
Beginning
oṃ namaḥ śrīcakrasamvarāya || ||
yenākrāntaḥ pinākī himagiritanayā vāmasavyāṅgriṇārke
devā bhūtā[[ḥ]] grahagaṇasahitās trāsitāḥ krodhadṛṣṭyā |
mudrebha vyāghracarmoragapavinarakaṃ muṇḍamālādhṛtāntan
natvā tat tantraṭīkā sphuṭakuliśamadānveṣikā likhyate sā ||
vīreṇa coditenaiṣā mayā śrīvajrapāṇinā |
yogīnāṃ puṇyalābhāya mahāmudrāphalāpytaye ||
athāta uddhṛtaḥ sāras tantālakṣābhidhānataḥ |
śrīherukamahāyogo ḍākinīcakrasambaraḥ || (fol. 1v1–3)
iha prathamṃ tāvad abhidheyābhidhānasambandhaprayojana[[prayojana]]prayojanānyabhisaṃvīkṣya vaineyajanānāṃ niyamarahitānāṃ svacittābhiprāyeṇeha janmani buddhatvadāyakaṃ paramarahasyasthena vīravīreśvarīparivṛtena vajravārāhyādhyeṣitena śrīherukabhagavatā mūlatantrāsthābhidhānāt sārāt sārataraṃ tantraṃ saptaśatagranthapramāṇaṃ sandeśitam iti | (fol. 1v8–2r1)
End
evaṃ sarvalaghutantroktārthaḥ pradhānamūlatantreṇa bodhisatvakṛtaṭīkayā vā ṣaṭkoṭyarthadeśa†kyā†<ref name="ftn1">possibly for tayā</ref> deśāntaraṃ dakṣiṇottaraṃ gatvā sarvaṃ etaj jñātavyam | na punaḥ paṇḍitābhimānābhimānabhūtaiḥ kṛtaṭīkayā guhyārtho vitanyate bhagavatā tantrotaḥ || iha laghutantraṭīkāyāṃ saṃkṣepeṇa piṇḍārthaḥ prakaṭīkṛtaḥ | vistaratantraṭīkāyāṃ vistareṇāvagantavyo vīryavadbhir iti bhagavato niyamaḥ || || (fol. 51v4–7)
Colophon
iti lakṣyābhidhānād uddhṛte laghvabhidhāne piṇḍārthavivaraṇaṃ nāma prathamaṭīkā paricchedaḥ || || (fol. 51v7)
Microfilm Details
Reel No. B 112/14
Date of Filming Not indicated
Exposures 54
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 03-12-2008
Bibliography
<references/>